持明院 陀羅尼

B 持明院

解説(未入力)
不動明王
Acalanatha  
@ 一字呪
ナウマク・サンマンダ・バザラダン・カン
Namah samanta-vajranam ham
A慈救呪
ナウマク・サンマンダ・バザラダン・センダ・マカロシャダ・ソハタヤ・ウン・タラタ・カン・マン
Namah samanta-vajranam canda maha rosana sphotaya hum *traka ham mam
B火界呪
ナウマク・サラバタタァギャティビヤク・サラバボッケイビヤク・サラバタ・タラタ・センダ・マカロシャダ・ケン・ギャキギャキ・サラバビギナン・ウン・タラタ・カン・マン
Namah sarva-tathagatebhyah sarva-mukhebhyah, sarvatha trat canda-maharoshana kham khaahi khaahi sarva-vighanam hum trat ham mam
C 施残食真言
ナウマク・サンマンダ・バザラダン・タラタ・アモガ・センダ・マカロシャダ・ソハタヤ・ウン・タラマヤ・タラマヤ・ウン・タラタ・カン・マン
Namah samanta-vajranam trat amogha-canda-maharosana sphotaya hum tranaya tranaya hum trat ham mam  
*traka (堅固)の代りに trat (怒りの語)がよく使われる。


降三世明王
Vajrahumkara  
オン・スンバ・二スンバ・ウン・バザラ・ウン・ハッタ
Om sumbha nisumbha hum vajra hum phat  
Om sumbha! nisumbha! hum grhna grhna hum grhnapaya! hum anaya! ho bhagavan! vajra hum phat  
勝三世明王とは異系統の尊。八臂像。

般若菩薩(波羅蜜)
Prajnaparamita  
オン・ジ・シュリ・シュロタ・ビジャエイ・ソワカ
Om dhih sri-sruta-vijaye svaha  
『大日経』では説かれなかったが『現図』において重要な意味を持つようになった尊格。持明院の主尊の位置に描かれる。


大威徳明王
Yamantaka  
オン・シュチリ・キャラロハ・ウン・ケン・ソワカ
Om strih kala-rupa hum kham svaha
オン・チリカラ・ロハ・ウン・ケン・ソワカ
Om trikara-ropa hum kham svaha  
解説(未入力)


勝三世明王
Trailokyavijaya  
ナウマク・サンマンダ・バザラダン・カカカ・ビサンマエイ・サラバ・タタガタビジャヤ・サンババ・トライロキャ・ビジャヤ・ウン・ジャク・ソワカ(『大日経』「普通真言蔵品」)
Namah samanta-vajranam ha ha ha vismaye sarva-tathagatavisaya-sambhava-trailokya-vijaya hum jah svaha  
勝三世明王は降三世明王と違って二臂像に作る。